Original

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः ।अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् ॥ २३ ॥

Segmented

कृष्ण-द्वितीयः विक्रम्य तुष्टि-अर्थम् जातवेदसः अजयद् यः पुरा वीरो युध्यमानम् पुरंदरम्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
विक्रम्य विक्रम् pos=vi
तुष्टि तुष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जातवेदसः जातवेदस् pos=n,g=m,c=6,n=s
अजयद् जि pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s