Original

कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः ।प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ॥ २१ ॥

Segmented

कृष्णायाः चरता प्रीतिम् येन क्रोध-वशाः हताः प्रविश्य विषमम् घोरम् पर्वतम् गन्धमादनम्

Analysis

Word Lemma Parse
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
प्रविश्य प्रविश् pos=vi
विषमम् विषम pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s