Original

यश्च तान्संगतान्सर्वान्पाण्डवान्वारणावते ।दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥ २० ॥

Segmented

यः च तान् संगतान् सर्वान् पाण्डवान् वारणावते दह्यतो मोचयामास तेन वः ते ऽभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वारणावते वारणावत pos=n,g=n,c=7,n=s
दह्यतो दह् pos=va,g=m,c=2,n=p,f=part
मोचयामास मोचय् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
वः त्वद् pos=n,g=,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan