Original

किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः ।कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते ॥ २ ॥

Segmented

किम् इच्छति अभिसंरम्भात् योत्स्यमानो युधिष्ठिरः कस्य स्विद् भ्रातृ-पुत्राणाम् चिन्तासु मुखम् ईक्षते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
अभिसंरम्भात् अभिसंरम्भ pos=n,g=m,c=5,n=s
योत्स्यमानो युध् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
स्विद् स्विद् pos=i
भ्रातृ भ्रातृ pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
चिन्तासु चिन्ता pos=n,g=f,c=7,n=p
मुखम् मुख pos=n,g=n,c=2,n=s
ईक्षते ईक्ष् pos=v,p=3,n=s,l=lat