Original

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् ।तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ १९ ॥

Segmented

याज्ञसेनीम् अथो यत्र सिन्धुराजो ऽपकृष्टवान् तत्र एषाम् अभवद् द्वीपः कुन्ती-पुत्रः वृकोदरः

Analysis

Word Lemma Parse
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
अथो अथो pos=i
यत्र यत्र pos=i
सिन्धुराजो सिन्धुराज pos=n,g=m,c=1,n=s
ऽपकृष्टवान् अपकृष् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
द्वीपः द्वीप pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s