Original

निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् ।य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ १८ ॥

Segmented

निःसृतानाम् जतु-गृहात् हिडिम्बात् पुरुषादकात् य एषाम् अभवद् द्वीपः कुन्ती-पुत्रः वृकोदरः

Analysis

Word Lemma Parse
निःसृतानाम् निःसृ pos=va,g=m,c=6,n=p,f=part
जतु जतु pos=n,comp=y
गृहात् गृह pos=n,g=m,c=5,n=s
हिडिम्बात् हिडिम्ब pos=n,g=m,c=5,n=s
पुरुषादकात् पुरुषादक pos=n,g=m,c=5,n=s
यद् pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
द्वीपः द्वीप pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s