Original

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः ।अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥ १६ ॥

Segmented

यः प्रमाणम् महा-राज धर्मे धर्म-भृताम् वरः अजात-शत्रुना तेन पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अजात अजात pos=a,comp=y
शत्रुना शत्रु pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan