Original

दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् ।मत्स्यराजगृहावासादवरोधेन कर्शितान् ।शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ॥ १४ ॥

Segmented

दृष्टवान् अस्मि राज-इन्द्र कुन्ती-पुत्रान् महा-रथान् मत्स्य-राज-गृह-आवासात् अवरोधेन कर्शितान् शृणु यैः हि महा-राज पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
मत्स्य मत्स्य pos=n,comp=y
राज राजन् pos=n,comp=y
गृह गृह pos=n,comp=y
आवासात् आवास pos=n,g=m,c=5,n=s
अवरोधेन अवरोध pos=n,g=m,c=3,n=s
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
यैः यद् pos=n,g=m,c=3,n=p
हि हि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan