Original

धृतराष्ट्र उवाच ।अपश्यत्संजयो नूनं कुन्तीपुत्रान्महारथान् ।तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥ १२ ॥

Segmented

धृतराष्ट्र उवाच अपश्यत् संजयो नूनम् कुन्ती-पुत्रान् महा-रथान् तैः अस्य पुरुष-व्याघ्रैः भृशम् उद्वेजितम् मनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपश्यत् पश् pos=v,p=3,n=s,l=lan
संजयो संजय pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
उद्वेजितम् उद्वेजय् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s