Original

तदाचचक्षे पुरुषः सभायां राजसंसदि ।संजयोऽयं महाराज मूर्च्छितः पतितो भुवि ।वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः ॥ ११ ॥

Segmented

तदा आचचक्षे पुरुषः सभायाम् राज-संसदि वाचम् न सृजते कांचिद् हीन-प्रज्ञः अल्प-चेतनः

Analysis

Word Lemma Parse
तदा तदा pos=i
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
हीन हा pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s