Original

धृतराष्ट्र उवाच ।किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत ।श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच किम् असौ पाण्डवो राजा धर्मपुत्रो ऽभ्यभाषत श्रुत्वा इमाः बहुलाः सेनाः प्रति अर्थेन समागताः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
श्रुत्वा श्रु pos=vi
इमाः इदम् pos=n,g=f,c=2,n=p
बहुलाः बहुल pos=a,g=f,c=2,n=p
सेनाः सेना pos=n,g=f,c=2,n=p
प्रति प्रति pos=i
अर्थेन अर्थ pos=n,g=m,c=3,n=s
समागताः समागम् pos=va,g=f,c=2,n=p,f=part