Original

हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः ।ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ९ ॥

Segmented

हिरण्य-पर्णम् अश्वत्थम् अभिपत्य अपक्षकाः ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
पर्णम् पर्ण pos=n,g=m,c=2,n=s
अश्वत्थम् अश्वत्थ pos=n,g=m,c=2,n=s
अभिपत्य अभिपत् pos=vi
अपक्षकाः अपक्षक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
प्रपतन्ति प्रपत् pos=v,p=3,n=p,l=lat
यथादिशम् यथादिशम् pos=i
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s