Original

तदर्धमासं पिबति संचित्य भ्रमरो मधु ।ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ८ ॥

Segmented

तद् अर्ध-मासम् पिबति संचित्य भ्रमरो मधु ईशानः सर्व-भूतेषु हविः-भूतम् अकल्पयत् योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अर्ध अर्ध pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
पिबति पा pos=v,p=3,n=s,l=lat
संचित्य संचि pos=vi
भ्रमरो भ्रमर pos=n,g=m,c=1,n=s
मधु मधु pos=n,g=n,c=2,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
हविः हविस् pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s