Original

द्वादशपूगां सरितं देवरक्षितम् ।मधु ईशन्तस्तदा संचरन्ति घोरम् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ७ ॥

Segmented

द्वादश-पूगाम् सरितम् देव-रक्षितम् मधु ईशन्तस् तदा संचरन्ति योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
द्वादश द्वादशन् pos=n,comp=y
पूगाम् पूग pos=n,g=f,c=2,n=s
सरितम् सरित् pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
मधु मधु pos=n,g=n,c=2,n=s
ईशन्तस् तदा pos=i
तदा संचर् pos=v,p=3,n=p,l=lat
संचरन्ति घोर pos=a,g=m,c=2,n=s
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s