Original

न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।मनीषयाथो मनसा हृदा च य एवं विदुरमृतास्ते भवन्ति ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ६ ॥

Segmented

न सादृश्ये तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चिद् एनम् मनीषया अथो मनसा हृदा च य एवम् विदुः अमृताः ते भवन्ति योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
pos=i
सादृश्ये सादृश्य pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
मनीषया मनीषा pos=n,g=f,c=3,n=s
अथो अथो pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
हृदा हृद् pos=n,g=n,c=3,n=s
pos=i
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
अमृताः अमृत pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s