Original

चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः ।केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५ ॥

Segmented

चक्रे रथस्य तिष्ठन्तम् ध्रुवस्य अव्यय-कर्मणः केतुमन्तम् वहन्ति अश्वाः तम् दिव्यम् अजरम् दिवि योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
चक्रे चक्र pos=n,g=n,c=7,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
ध्रुवस्य ध्रुव pos=a,g=m,c=6,n=s
अव्यय अव्यय pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
केतुमन्तम् केतुमन्त् pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
अश्वाः अश्व pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अजरम् अजर pos=a,g=m,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s