Original

उभौ च देवौ पृथिवीं दिवं च दिशश्च शुक्रं भुवनं बिभर्ति ।तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्तः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४ ॥

Segmented

उभौ च देवौ पृथिवीम् दिवम् च दिशः च शुक्रम् भुवनम् बिभर्ति तस्माद् दिशः सरितः च स्रवन्ति तस्मात् समुद्रा विहिता महान्तः योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
देवौ देव pos=n,g=m,c=2,n=d
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
भुवनम् भुवन pos=n,g=n,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
स्रवन्ति स्रु pos=v,p=3,n=p,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
समुद्रा समुद्र pos=n,g=m,c=1,n=p
विहिता विधा pos=va,g=m,c=1,n=p,f=part
महान्तः महत् pos=a,g=m,c=1,n=p
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s