Original

आपोऽथ अद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे ।स सध्रीचीः स विषूचीर्वसाना उभे बिभर्ति पृथिवीं दिवं च ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ३ ॥

Segmented

आपो ऽथ अद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियाते ऽन्तरिक्षे स सध्रीचीः स विषूचीः वसाना उभे बिभर्ति पृथिवीम् दिवम् योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
आपो अप् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
अद्भ्यः अप् pos=n,g=n,c=5,n=p
सलिलस्य सलिल pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
देवौ देव pos=n,g=m,c=1,n=d
शिश्रियाते श्रि pos=v,p=3,n=d,l=lit
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
सध्रीचीः तद् pos=n,g=m,c=1,n=s
विषूची pos=n,g=f,c=1,n=s
विषूचीः वस् pos=va,g=f,c=1,n=s,f=part
वसाना उभ् pos=n,g=f,c=2,n=d
उभे भृ pos=v,p=3,n=s,l=lat
बिभर्ति पृथिवी pos=n,g=f,c=2,n=s
पृथिवीम् दिव् pos=n,g=,c=2,n=s
दिवम् pos=i
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s