Original

अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि ।पितरं सर्वभूतानां पुष्करे निहितं विदुः ॥ २८ ॥

Segmented

अणोः अणीयान् सुमनाः सर्व-भूतेषु जागृमि पितरम् सर्व-भूतानाम् पुष्करे निहितम् विदुः

Analysis

Word Lemma Parse
अणोः अणु pos=a,g=m,c=5,n=s
अणीयान् अणीयस् pos=a,g=m,c=1,n=s
सुमनाः सुमनस् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
जागृमि जागृ pos=v,p=1,n=s,l=lat
पितरम् पितृ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
निहितम् निधा pos=va,g=m,c=2,n=s,f=part
विदुः विद् pos=v,p=3,n=p,l=lit