Original

पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् ॥ २६ ॥

Segmented

पितामहो ऽस्मि स्थविरः पिता पुत्रः च भारत मे एव यूयम् आत्म-स्थाः न मे यूयम् न वो अपि अहम्

Analysis

Word Lemma Parse
पितामहो पितामह pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
स्थविरः स्थविर pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
आत्म आत्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
pos=i
वो त्वद् pos=n,g=,c=6,n=p
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s