Original

अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदये निविष्टः ।अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः ॥ २४ ॥

Segmented

अङ्गुष्ठ-मात्रः पुरुषो महात्मा न दृश्यते ऽसौ हृदये निविष्टः अजः चरः दिवारात्रम् अतन्द्रितः च स तम् मत्वा कविः आस्ते प्रसन्नः

Analysis

Word Lemma Parse
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
अजः अज pos=a,g=m,c=1,n=s
चरः चर pos=a,g=m,c=1,n=s
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
कविः कवि pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part