Original

एवं यः सर्वभूतेषु आत्मानमनुपश्यति ।अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ॥ २२ ॥

Segmented

एवम् यः सर्व-भूतेषु आत्मानम् अनुपश्यति अन्यत्र अन्यत्र युक्तेषु किम् स शोचेत् ततः परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
अन्यत्र अन्यत्र pos=i
अन्यत्र अन्यत्र pos=i
युक्तेषु युज् pos=va,g=n,c=7,n=p,f=part
किम् किम् pos=i
तद् pos=n,g=m,c=1,n=s
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i
परम् परम् pos=i