Original

न साधुना नोत असाधुना वा समानमेतद्दृश्यते मानुषेषु ।समानमेतदमृतस्य विद्यादेवंयुक्तो मधु तद्वै परीप्सेत् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २० ॥

Segmented

न साधुना न उत असाधुना वा समानम् एतद् दृश्यते मानुषेषु समानम् एतद् अमृतस्य विद्याद् एवम् युक्तः मधु तद् वै परीप्सेत् योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
pos=i
साधुना साधु pos=a,g=m,c=3,n=s
pos=i
उत उत pos=i
असाधुना असाधु pos=a,g=m,c=3,n=s
वा वा pos=i
समानम् समान pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
मानुषेषु मानुष pos=n,g=m,c=7,n=p
समानम् समान pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
मधु मधु pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
परीप्सेत् परीप्स् pos=v,p=3,n=s,l=vidhilin
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s