Original

सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः ।सत्यानृते सत्यसमानबन्धने सतश्च योनिरसतश्चैक एव ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १९ ॥

Segmented

सदा सदा असत्कृतः स्यात् न मृत्युः अमृतम् कुतः सत्य-अनृते सत्य-समान-बन्धने सतः च योनिः असतः च एकः एव योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
सदा सदा pos=i
सदा सदा pos=i
असत्कृतः असत्कृ pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=1,n=d
सत्य सत्य pos=n,comp=y
समान समान pos=a,comp=y
बन्धने बन्धन pos=n,g=n,c=1,n=d
सतः अस् pos=va,g=n,c=6,n=s,f=part
pos=i
योनिः योनि pos=n,g=m,c=1,n=s
असतः असत् pos=a,g=n,c=6,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
एव एव pos=i
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s