Original

न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्त्वाः ।हितो मनीषी मनसाभिपश्येद्ये तं श्रयेयुरमृतास्ते भवन्ति ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १७ ॥

Segmented

न दर्शने तिष्ठति रूपम् अस्य पश्यन्ति च एनम् सु विशुद्ध-सत्त्वाः हितो मनीषी मनसा अभिपश्येत् ये तम् श्रयेयुः अमृताः ते भवन्ति योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
pos=i
दर्शने दर्शन pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सु सु pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
हितो हित pos=a,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अभिपश्येत् अभिपश् pos=v,p=3,n=s,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
श्रयेयुः श्रि pos=v,p=3,n=p,l=vidhilin
अमृताः अमृत pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s