Original

यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् ।मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १६ ॥

Segmented

यः सहस्रम् सहस्राणाम् पक्षान् संतत्य संपतेत् मध्यमे मध्य आगच्छेद् अपि चेत् स्यात् मनोजवः योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
पक्षान् पक्ष pos=n,g=m,c=2,n=p
संतत्य संतन् pos=vi
संपतेत् सम्पत् pos=v,p=3,n=s,l=vidhilin
मध्यमे मध्यम pos=a,g=n,c=7,n=s
मध्य मध्य pos=n,g=n,c=7,n=s
आगच्छेद् आगम् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
चेत् चेद् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मनोजवः मनोजव pos=a,g=m,c=1,n=s
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s