Original

एवं देवो महात्मा स पावकं पुरुषो गिरन् ।यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १५ ॥

Segmented

एवम् देवो महात्मा स पावकम् पुरुषो गिरन् यो वै तम् पुरुषम् वेद तस्य इह आत्मा न रिष्यते योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
देवो देव pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
गिरन् गृ pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s