Original

सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १२ ॥

Segmented

सर्वम् एव ततो विद्यात् तत् तद् वक्तुम् न शक्नुमः योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
ततो ततस् pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s