Original

तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा ।तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ ११ ॥

Segmented

तस्माद् वै वायुः आयातः तस्मिन् च प्रयतः सदा तस्माद् अग्निः च सोमः च तस्मिन् च प्राण आततः

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
वै वै pos=i
वायुः वायु pos=n,g=m,c=1,n=s
आयातः आया pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
तस्माद् तद् pos=n,g=m,c=5,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
प्राण प्राण pos=n,g=m,c=1,n=s
आततः आतन् pos=va,g=m,c=1,n=s,f=part