Original

पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे ।हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १० ॥

Segmented

पूर्णात् पूर्णानि उद्धरन्ति पूर्णात् पूर्णानि चक्रिरे हरन्ति पूर्णात् पूर्णानि पूर्णम् एव अवशिष्यते योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
पूर्णात् पूर्ण pos=a,g=n,c=5,n=s
पूर्णानि पूर्ण pos=a,g=n,c=2,n=p
उद्धरन्ति उद्धृ pos=v,p=3,n=p,l=lat
पूर्णात् पूर्ण pos=a,g=n,c=5,n=s
पूर्णानि पूर्ण pos=a,g=n,c=2,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit
हरन्ति हृ pos=v,p=3,n=p,l=lat
पूर्णात् पूर्ण pos=a,g=n,c=5,n=s
पूर्णानि पूर्ण pos=a,g=n,c=2,n=p
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
एव एव pos=i
अवशिष्यते अवशिष् pos=v,p=3,n=s,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s