Original

स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा ।सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥ ९ ॥

Segmented

स च एनम् प्रतिजग्राह विधि-दृष्टेन कर्मणा सुख-उपविष्टम् विश्रान्तम् अथ एनम् विदुरो ऽब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सुख सुख pos=a,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan