Original

वैशंपायन उवाच ।चिन्तयामास विदुरस्तमृषिं संशितव्रतम् ।स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ ८ ॥

Segmented

वैशंपायन उवाच चिन्तयामास विदुरः तम् ऋषिम् संशित-व्रतम् स च तद्-चिन्तितम् ज्ञात्वा दर्शयामास भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
विदुरः विदुर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
चिन्तितम् चिन्तित pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s