Original

धृतराष्ट्र उवाच ।ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् ।कथमेतेन देहेन स्यादिहैव समागमः ॥ ७ ॥

Segmented

धृतराष्ट्र उवाच ब्रवीहि विदुर त्वम् मे पुराणम् तम् सनातनम् कथम् एतेन देहेन स्याद् इह एव समागमः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
विदुर विदुर pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
देहेन देह pos=n,g=m,c=3,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
एव एव pos=i
समागमः समागम pos=n,g=m,c=1,n=s