Original

ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत् ।न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ ६ ॥

Segmented

ब्राह्मीम् हि योनिम् आपन्नः सु गुह्यम् अपि यो वदेत् न तेन गर्ह्यो देवानाम् तस्माद् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
हि हि pos=i
योनिम् योनि pos=n,g=f,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
pos=i
तेन तद् pos=n,g=m,c=3,n=s
गर्ह्यो गर्ह् pos=va,g=m,c=1,n=s,f=krtya
देवानाम् देव pos=n,g=m,c=6,n=p
तस्माद् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s