Original

धृतराष्ट्र उवाच ।किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः ।त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ ४ ॥

Segmented

धृतराष्ट्र उवाच किम् त्वम् न वेद तद् भूयो यत् मे ब्रूयात् सनातनः त्वम् एव विदुर ब्रूहि प्रज्ञा-शेषः ऽस्ति चेत् तव

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वेद विद् pos=v,p=1,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
यत् यद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
सनातनः सनातन pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
विदुर विदुर pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
प्रज्ञा प्रज्ञा pos=n,comp=y
शेषः शेष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
चेत् चेद् pos=i
तव त्वद् pos=n,g=,c=6,n=s