Original

स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् ।प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ ३ ॥

Segmented

स ते गुह्यान् प्रकाशान् च सर्वान् हृदय-संश्रयान् प्रवक्ष्यति महा-राज सर्व-बुद्धिमताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गुह्यान् गुह्य pos=a,g=m,c=2,n=p
प्रकाशान् प्रकाश pos=a,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
हृदय हृदय pos=n,comp=y
संश्रयान् संश्रय pos=n,g=m,c=2,n=p
प्रवक्ष्यति प्रवच् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s