Original

लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ ।विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ ।अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ११ ॥

Segmented

लाभ-अलाभौ प्रिय-द्विः यथा एनम् न जरा-अन्तकौ विषहेरन् भय-आमर्षौ क्षुध्-पिपासे मद-उद्भवौ अरतिः च एव तन्द्री च काम-क्रोधौ क्षय-उदयौ

Analysis

Word Lemma Parse
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
प्रिय प्रिय pos=a,comp=y
द्विः द्विष् pos=va,g=m,c=1,n=d,f=krtya
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
जरा जरा pos=n,comp=y
अन्तकौ अन्तक pos=n,g=m,c=1,n=d
विषहेरन् विषह् pos=v,p=3,n=p,l=vidhilin
भय भय pos=n,comp=y
आमर्षौ आमर्ष pos=n,g=m,c=1,n=d
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
मद मद pos=n,comp=y
उद्भवौ उद्भव pos=n,g=m,c=1,n=d
अरतिः अरति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तन्द्री तन्द्रा pos=n,g=f,c=1,n=s
pos=i
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
क्षय क्षय pos=n,comp=y
उदयौ उदय pos=n,g=m,c=1,n=d