Original

भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे ।यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि ।यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् ॥ १० ॥

Segmented

भगवन् संशयः कश्चिद् धृतराष्ट्रस्य मानसे यो न शक्यो मया वक्तुम् तम् अस्मै वक्तुम् अर्हसि यम् श्रुत्वा अयम् मनुष्य-इन्द्रः सुख-दुःख-अतिगः भवेत्

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
संशयः संशय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
मानसे मानस pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वक्तुम् वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
अयम् इदम् pos=n,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin