Original

धृतराष्ट्र उवाच ।अनुक्तं यदि ते किंचिद्वाचा विदुर विद्यते ।तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अनुक्तम् यदि ते किंचिद् वाचा विदुर विद्यते तत् मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुक्तम् अनुक्त pos=a,g=n,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
विदुर विदुर pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शुश्रूषवे शुश्रूषु pos=a,g=m,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
हि हि pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat