Original

परापवादनिरताः परदुःखोदयेषु च ।परस्परविरोधे च यतन्ते सततोत्थिताः ॥ ९ ॥

Segmented

पर-अपवाद-निरताः पर-दुःख-उदयेषु च परस्पर-विरोधे च यतन्ते सतत-उत्थिताः

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
अपवाद अपवाद pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
दुःख दुःख pos=n,comp=y
उदयेषु उदय pos=n,g=m,c=7,n=p
pos=i
परस्पर परस्पर pos=n,comp=y
विरोधे विरोध pos=n,g=m,c=7,n=s
pos=i
यतन्ते यत् pos=v,p=3,n=p,l=lat
सतत सतत pos=a,comp=y
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part