Original

विदुर उवाच ।स्वभावगुणसंपन्नो न जातु विनयान्वितः ।सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥ ८ ॥

Segmented

विदुर उवाच स्वभाव-गुण-सम्पन्नः न जातु विनय-अन्वितः सु सूक्ष्मम् अपि भूतानाम् उपमर्दम् प्रयोक्ष्यते

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वभाव स्वभाव pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
pos=i
जातु जातु pos=i
विनय विनय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
अपि अपि pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
उपमर्दम् उपमर्द pos=n,g=m,c=2,n=s
प्रयोक्ष्यते प्रयुज् pos=v,p=3,n=s,l=lrt