Original

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर ।समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ॥ ७० ॥

Segmented

राजन् भूयो ब्रवीमि त्वाम् पुत्रेषु समम् आचर समता यदि ते राजन् स्वेषु पाण्डु-सुतेषु च

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
भूयो भूयस् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
समम् सम pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot
समता समता pos=n,g=f,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वेषु स्व pos=a,g=m,c=7,n=p
पाण्डु पाण्डु pos=n,comp=y
सुतेषु सुत pos=n,g=m,c=7,n=p
pos=i