Original

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ६९ ॥

Segmented

यत् पृथिव्याम् व्रीहि-यवम् हिरण्यम् पशवः स्त्रियः न अलम् एकस्य तत् सर्वम् इति पश्यन् न मुह्यति

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
व्रीहि व्रीहि pos=n,comp=y
यवम् यव pos=n,g=n,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
पशवः पशु pos=n,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
अलम् अलम् pos=i
एकस्य एक pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat