Original

यस्य दानजितं मित्रममित्रा युधि निर्जिताः ।अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ ६७ ॥

Segmented

यस्य दान-जितम् मित्रम् अमित्रा युधि निर्जिताः अन्न-पान-जिताः दाराः स फलम् तस्य जीवितम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
दान दान pos=n,comp=y
जितम् जि pos=va,g=n,c=1,n=s,f=part
मित्रम् मित्र pos=n,g=n,c=1,n=s
अमित्रा अमित्र pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
अन्न अन्न pos=n,comp=y
पान पान pos=n,comp=y
जिताः जि pos=va,g=m,c=1,n=p,f=part
दाराः दार pos=n,g=m,c=1,n=p
pos=i
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s