Original

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ ६४ ॥

Segmented

अनाम्नाय-मलाः वेदा ब्राह्मणस्य अव्रतम् मलम् कौतूहल-मला साध्वी विप्रवास-मल स्त्रियः

Analysis

Word Lemma Parse
अनाम्नाय अनाम्नाय pos=n,comp=y
मलाः मल pos=n,g=m,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अव्रतम् अव्रत pos=a,g=n,c=1,n=s
मलम् मल pos=n,g=n,c=1,n=s
कौतूहल कौतूहल pos=n,comp=y
मला मल pos=n,g=f,c=1,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
विप्रवास विप्रवास pos=n,comp=y
मल मल pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p