Original

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् ।निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ ६२ ॥

Segmented

अविद्यः पुरुषः शोच्यः शोच्यम् मिथुनम् अप्रजम् निराहाराः प्रजाः शोच्याः शोच्यम् राष्ट्रम् अराजकम्

Analysis

Word Lemma Parse
अविद्यः अविद्य pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
शोच्यम् शुच् pos=va,g=n,c=1,n=s,f=krtya
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
अप्रजम् अप्रज pos=a,g=n,c=1,n=s
निराहाराः निराहार pos=a,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
शोच्याः शुच् pos=va,g=f,c=1,n=p,f=krtya
शोच्यम् शुच् pos=va,g=n,c=1,n=s,f=krtya
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
अराजकम् अराजक pos=a,g=n,c=1,n=s