Original

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ६१ ॥

Segmented

अति क्लेशेन ये ऽर्थाः स्युः धर्मस्य अतिक्रमेन च अरेः वा प्रणिपातेन मा स्म तेषु मनः कृथाः

Analysis

Word Lemma Parse
अति अति pos=i
क्लेशेन क्लेश pos=n,g=m,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽर्थाः अर्थ pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अतिक्रमेन अतिक्रम pos=n,g=m,c=3,n=s
pos=i
अरेः अरि pos=n,g=m,c=6,n=s
वा वा pos=i
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
मा मा pos=i
स्म स्म pos=i
तेषु तद् pos=n,g=m,c=7,n=p
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug