Original

समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे ।धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ॥ ६ ॥

Segmented

समृद्धा गुणतः केचिद् भवन्ति धनतो ऽपरे धन-वृद्धान् गुणैः हीनान् धृतराष्ट्र विवर्जयेत्

Analysis

Word Lemma Parse
समृद्धा समृध् pos=va,g=m,c=1,n=p,f=part
गुणतः गुण pos=n,g=m,c=5,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
धनतो धन pos=n,g=n,c=5,n=s
ऽपरे अपर pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
हीनान् हा pos=va,g=m,c=2,n=p,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin