Original

स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि ।चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ ५९ ॥

Segmented

स्त्री-धूर्तके ऽलसे भीरौ चण्डे पुरुष-मानिनि चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
धूर्तके धूर्तक pos=a,g=m,c=7,n=s
ऽलसे अलस pos=a,g=m,c=7,n=s
भीरौ भीरु pos=a,g=m,c=7,n=s
चण्डे चण्ड pos=a,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
मानिनि मानिन् pos=a,g=m,c=7,n=s
चौरे चौर pos=n,g=m,c=7,n=s
कृतघ्ने कृतघ्न pos=a,g=m,c=7,n=s
विश्वासो विश्वास pos=n,g=m,c=1,n=s
pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
नास्तिके नास्तिक pos=n,g=m,c=7,n=s