Original

अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् ।जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ ५८ ॥

Segmented

अक्रोधेन जयेत् क्रोधम् असाधुम् साधुना जयेत् जयेत् कदर्यम् दानेन जयेत् सत्येन च अनृतम्

Analysis

Word Lemma Parse
अक्रोधेन अक्रोध pos=n,g=m,c=3,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
असाधुम् असाधु pos=a,g=m,c=2,n=s
साधुना साधु pos=a,g=n,c=3,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
जयेत् जि pos=v,p=3,n=s,l=vidhilin
कदर्यम् कदर्य pos=a,g=m,c=2,n=s
दानेन दान pos=n,g=n,c=3,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s